Original

ब्राह्मण उवाच ।एवमुक्ते तु याजेन हुते हविषि संस्कृते ।उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥ ३७ ॥

Segmented

ब्राह्मण उवाच एवम् उक्ते तु याजेन हुते हविषि संस्कृते उत्तस्थौ पावकात् तस्मात् कुमारो देव-संनिभः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
याजेन याज pos=n,g=m,c=3,n=s
हुते हुत pos=n,g=n,c=7,n=s
हविषि हविस् pos=n,g=n,c=7,n=s
संस्कृते संस्कृ pos=va,g=n,c=7,n=s,f=part
उत्तस्थौ उत्था pos=v,p=3,n=s,l=lit
पावकात् पावक pos=n,g=m,c=5,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
कुमारो कुमार pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s