Original

याज उवाच ।याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् ।कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ॥ ३६ ॥

Segmented

याज उवाच याजेन श्रपितम् हव्यम् उपयाजेन मन्त्रितम् कथम् कामम् न संदध्यात् सा त्वम् विप्रैहि तिष्ठ वा

Analysis

Word Lemma Parse
याज याज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
याजेन याज pos=n,g=m,c=3,n=s
श्रपितम् श्रपय् pos=va,g=n,c=1,n=s,f=part
हव्यम् हव्य pos=n,g=n,c=1,n=s
उपयाजेन उपयाज pos=n,g=m,c=3,n=s
मन्त्रितम् मन्त्रय् pos=va,g=n,c=1,n=s,f=part
कथम् कथम् pos=i
कामम् काम pos=n,g=m,c=2,n=s
pos=i
संदध्यात् संधा pos=v,p=3,n=s,l=vidhilin
सा तद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विप्रैहि विप्रे pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
वा वा pos=i