Original

देव्युवाच ।अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च ।सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ॥ ३५ ॥

Segmented

देवीः उवाच अवलिप्तम् मे मुखम् ब्रह्मन् पुण्यान् गन्धान् बिभर्मि च सुत-अर्थेन उपरुद्धा अस्मि तिष्ठ याज मम प्रिये

Analysis

Word Lemma Parse
देवीः देवी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अवलिप्तम् अवलिप् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पुण्यान् पुण्य pos=a,g=m,c=2,n=p
गन्धान् गन्ध pos=n,g=m,c=2,n=p
बिभर्मि भृ pos=v,p=1,n=s,l=lat
pos=i
सुत सुत pos=n,comp=y
अर्थेन अर्थ pos=n,g=m,c=3,n=s
उपरुद्धा उपरुध् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
तिष्ठ स्था pos=v,p=2,n=s,l=lot
याज याज pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
प्रिये प्रिय pos=a,g=n,c=7,n=s