Original

भारद्वाजस्य हन्तारं सोऽभिसंधाय भूमिपः ।आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥ ३३ ॥

Segmented

भारद्वाजस्य हन्तारम् सो ऽभिसंधाय भूमिपः आजह्रे तत् तथा सर्वम् द्रुपदः कर्म-सिद्धये

Analysis

Word Lemma Parse
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभिसंधाय अभिसंधा pos=vi
भूमिपः भूमिप pos=n,g=m,c=1,n=s
आजह्रे आहृ pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s