Original

स च पुत्रो महावीर्यो महातेजा महाबलः ।इष्यते यद्विधो राजन्भविता ते तथाविधः ॥ ३२ ॥

Segmented

स च पुत्रो महा-वीर्यः महा-तेजाः महा-बलः इष्यते यद्विधो राजन् भविता ते तथाविधः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
यद्विधो यद्विध pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भविता भू pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
तथाविधः तथाविध pos=a,g=m,c=1,n=s