Original

ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः ।आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥ ३१ ॥

Segmented

ततस् तस्य नरेन्द्रस्य उपयाजो महा-तपाः आचख्यौ कर्म वैतानम् तदा पुत्र-फलाय वै

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
उपयाजो उपयाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
कर्म कर्मन् pos=n,g=n,c=2,n=s
वैतानम् वैतान pos=n,g=n,c=2,n=s
तदा तदा pos=i
पुत्र पुत्र pos=n,comp=y
फलाय फल pos=n,g=n,c=4,n=s
वै वै pos=i