Original

तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् ।गुर्वर्थ इति चाकाममुपयाजमचोदयत् ।याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥ ३० ॥

Segmented

तथा इति उक्त्वा तु तम् याजो याज्य-अर्थम् उपकल्पयत् गुरु-अर्थः इति च अकामम् उपयाजम् अचोदयत् याजो द्रोण-विनाशाय प्रतिजज्ञे तथा च सः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
याजो याज pos=n,g=m,c=1,n=s
याज्य याज्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपकल्पयत् उपकल्पय् pos=v,p=3,n=s,l=lan
गुरु गुरु pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
अकामम् अकाम pos=a,g=m,c=2,n=s
उपयाजम् उपयाज pos=n,g=m,c=2,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
याजो याज pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
प्रतिजज्ञे प्रतिज्ञा pos=v,p=3,n=s,l=lit
तथा तथा pos=i
pos=i
सः तद् pos=n,g=m,c=1,n=s