Original

जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् ।निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥ ३ ॥

Segmented

जातान् पुत्रान् स निर्वेदाद् धिग् बन्धून् च अब्रवीत् निःश्वास-परमः च आसीत् द्रोणम् प्रतिचिकीर्षया

Analysis

Word Lemma Parse
जातान् जन् pos=va,g=m,c=2,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
निर्वेदाद् निर्वेद pos=n,g=m,c=5,n=s
धिग् बन्धु pos=n,g=m,c=2,n=p
बन्धून् इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
निःश्वास निःश्वास pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
प्रतिचिकीर्षया प्रतिचिकीर्षा pos=n,g=f,c=3,n=s