Original

द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ।तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ॥ २९ ॥

Segmented

द्रोण-अन्तकम् अहम् पुत्रम् लभेयम् युधि दुर्जयम् तत् कर्म कुरु मे याज निर्वपामि अर्बुदम् गवाम्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
अन्तकम् अन्तक pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
लभेयम् लभ् pos=v,p=1,n=s,l=vidhilin
युधि युध् pos=n,g=f,c=7,n=s
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
याज याज pos=n,g=m,c=8,n=s
निर्वपामि निर्वप् pos=v,p=1,n=s,l=lat
अर्बुदम् अर्बुद pos=n,g=n,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p