Original

सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् ।द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ॥ २८ ॥

Segmented

सो ऽहम् क्षत्र-बलात् हीनः ब्रह्म-तेजः प्रपेदिवान् द्रोणाद् विशिष्टम् आसाद्य भवन्तम् ब्रह्म-वित्तमम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
हीनः हा pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
तेजः तेजस् pos=n,g=n,c=2,n=s
प्रपेदिवान् प्रपद् pos=va,g=m,c=1,n=s,f=part
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
विशिष्टम् विशिष् pos=va,g=m,c=2,n=s,f=part
आसाद्य आसादय् pos=vi
भवन्तम् भवत् pos=a,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तमम् वित्तम pos=a,g=m,c=2,n=s