Original

ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः ।समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः ।ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ॥ २७ ॥

Segmented

ब्राह्मम् उच्चारयन् तेजः हुत-आहुतिः इव अनलः समेत्य स दहति आजौ क्षत्रम् ब्रह्म-पुरःसरः ब्रह्म-क्षत्रे च विहिते ब्रह्म-तेजः विशिष्यते

Analysis

Word Lemma Parse
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
उच्चारयन् उच्चारय् pos=va,g=m,c=1,n=s,f=part
तेजः तेजस् pos=n,g=n,c=2,n=s
हुत हु pos=va,comp=y,f=part
आहुतिः आहुति pos=n,g=m,c=1,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s
समेत्य समे pos=vi
तद् pos=n,g=m,c=1,n=s
दहति दह् pos=v,p=3,n=s,l=lat
आजौ आजि pos=n,g=m,c=7,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
पुरःसरः पुरःसर pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
pos=i
विहिते विधा pos=va,g=n,c=7,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
तेजः तेजस् pos=n,g=n,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat