Original

क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः ।तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ॥ २६ ॥

Segmented

क्षत्र-उच्छेदाय विहितो जामदग्न्य इव आस्थितः तस्य हि अस्त्र-बलम् घोरम् अप्रसह्यम् नरैः भुवि

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
उच्छेदाय उच्छेद pos=n,g=m,c=4,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
जामदग्न्य जामदग्न्य pos=n,g=m,c=1,n=s
इव इव pos=i
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
हि हि pos=i
अस्त्र अस्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
अप्रसह्यम् अप्रसह्य pos=a,g=n,c=1,n=s
नरैः नर pos=n,g=m,c=3,n=p
भुवि भू pos=n,g=f,c=7,n=s