Original

स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् ।प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥ २५ ॥

Segmented

स हि ब्राह्मण-वेगेन क्षात्रम् वेगम् असंशयम् प्रतिहन्ति महा-इष्वासः भारद्वाजो महा-मनाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
क्षात्रम् क्षात्र pos=a,g=m,c=2,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s
प्रतिहन्ति प्रतिहन् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s