Original

द्रोणस्य शरजालानि प्राणिदेहहराणि च ।षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ॥ २४ ॥

Segmented

द्रोणस्य शर-जालानि प्राणि-देह-हरानि च षः-अरत्नि धनुः च अस्य दृश्यते ऽप्रतिमम् महत्

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=1,n=p
प्राणि प्राणिन् pos=n,comp=y
देह देह pos=n,comp=y
हरानि हर pos=a,g=n,c=1,n=p
pos=i
षः षष् pos=n,comp=y
अरत्नि अरत्नि pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ऽप्रतिमम् अप्रतिम pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s