Original

क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः ।कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ॥ २३ ॥

Segmented

क्षत्रियो न अस्ति तुल्यो ऽस्य पृथिव्याम् कश्चिद् कौरव-आचार्य-मुख्यस्य भारद्वाजस्य धीमतः

Analysis

Word Lemma Parse
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तुल्यो तुल्य pos=a,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
आचार्य आचार्य pos=n,comp=y
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s