Original

स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः ।तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ॥ २२ ॥

Segmented

स हि ब्रह्म-विदाम् श्रेष्ठो ब्रह्मास्त्रे च अपि अनुत्तमः तस्माद् द्रोणः पराजैषीन् माम् वै स सखि-विग्रहे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
ब्रह्मास्त्रे ब्रह्मास्त्र pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
अनुत्तमः अनुत्तम pos=a,g=m,c=1,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पराजैषीन् पराजि pos=v,p=3,n=s,l=lun
माम् मद् pos=n,g=,c=2,n=s
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
सखि सखी pos=n,comp=y
विग्रहे विग्रह pos=n,g=m,c=7,n=s