Original

जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् ।उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ।अभिसंपूज्य पूजार्हमृषिं याजमुवाच ह ॥ २० ॥

Segmented

जुगुप्समानो नृपतिः मनसा इदम् विचिन्तयन् उपयाज-वचः श्रुत्वा नृपतिः सर्व-धर्म-विद् अभिसंपूज्य पूजा-अर्हम् ऋषिम् याजम् उवाच ह

Analysis

Word Lemma Parse
जुगुप्समानो जुगुप्स् pos=va,g=m,c=1,n=s,f=part
नृपतिः नृपति pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
उपयाज उपयाज pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नृपतिः नृपति pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अभिसंपूज्य अभिसम्पूजय् pos=vi
पूजा पूजा pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
याजम् याज pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i