Original

पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः ।नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ॥ २ ॥

Segmented

पुत्र-जन्म परीप्सन् वै शोक-उपहत-चेतनः न अस्ति श्रेष्ठम् मे अपत्यम् इति नित्यम् अचिन्तयत्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
जन्म जन्मन् pos=n,g=n,c=2,n=s
परीप्सन् परीप्स् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
इति इति pos=i
नित्यम् नित्यम् pos=i
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan