Original

तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा ।तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ॥ १९ ॥

Segmented

तम् अहम् फल-अर्थिनम् मन्ये भ्रातरम् तर्क-चक्षुषा तम् वै गच्छस्व नृपते स त्वाम् संयाजयिष्यति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
फल फल pos=n,comp=y
अर्थिनम् अर्थिन् pos=a,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
तर्क तर्क pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
गच्छस्व गम् pos=v,p=2,n=s,l=lot
नृपते नृपति pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
संयाजयिष्यति संयाजय् pos=v,p=3,n=s,l=lrt