Original

संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः ।भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा ।कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ॥ १८ ॥

Segmented

संहिता-अध्ययनम् कुर्वन् वसन् गुरु-कुले च यः भैक्षम् उच्छिष्टम् अन्येषाम् भुङ्क्ते च अपि सदा सदा कीर्तयन् गुणम् अन्नानाम् अघृणी च पुनः पुनः

Analysis

Word Lemma Parse
संहिता संहिता pos=n,comp=y
अध्ययनम् अध्ययन pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
वसन् वस् pos=va,g=m,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
उच्छिष्टम् उच्छिष्ट pos=n,g=n,c=2,n=s
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
सदा सदा pos=i
सदा सदा pos=i
कीर्तयन् कीर्तय् pos=va,g=m,c=1,n=s,f=part
गुणम् गुण pos=n,g=m,c=2,n=s
अन्नानाम् अन्न pos=n,g=n,c=6,n=p
अघृणी अघृणिन् pos=a,g=m,c=1,n=s
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i