Original

दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः ।विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥ १७ ॥

Segmented

दृष्ट्वा फलस्य न अपश्यत् दोषा ये विविनक्ति न शौचम् यः सो अन्यत्र अपि कथम् भवेत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
फलस्य फल pos=n,g=n,c=6,n=s
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
दोषा दोष pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
विविनक्ति विविच् pos=v,p=3,n=s,l=lat
pos=i
शौचम् शौच pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अन्यत्र अन्यत्र pos=i
अपि अपि pos=i
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin