Original

तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन् ।विमर्शं संकरादाने नायं कुर्यात्कथंचन ॥ १६ ॥

Segmented

तद् अपश्यम् अहम् भ्रातुः असांप्रतम् अनुव्रजन् विमर्शम् संकर-आदाने न अयम् कुर्यात् कथंचन

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
असांप्रतम् असांप्रत pos=a,g=n,c=2,n=s
अनुव्रजन् अनुव्रज् pos=va,g=m,c=1,n=s,f=part
विमर्शम् विमर्श pos=n,g=m,c=2,n=s
संकर संकर pos=n,comp=y
आदाने आदान pos=n,g=n,c=7,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i