Original

ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे ।अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥ १५ ॥

Segmented

ज्येष्ठो भ्राता मे अगृह्णात् विचरन् वन-निर्झरे अपरिज्ञात-शौचायाम् भूमौ निपतितम् फलम्

Analysis

Word Lemma Parse
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अगृह्णात् ग्रह् pos=v,p=3,n=s,l=lan
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
वन वन pos=n,comp=y
निर्झरे निर्झर pos=n,g=m,c=7,n=s
अपरिज्ञात अपरिज्ञात pos=a,comp=y
शौचायाम् शौच pos=n,g=f,c=7,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
निपतितम् निपत् pos=va,g=n,c=2,n=s,f=part
फलम् फल pos=n,g=n,c=2,n=s