Original

ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः ।उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ॥ १४ ॥

Segmented

ततः संवत्सरस्य अन्ते द्रुपदम् स द्विजोत्तमः उपयाजो ऽब्रवीद् राजन् काले मधुरया गिरा

Analysis

Word Lemma Parse
ततः ततस् pos=i
संवत्सरस्य संवत्सर pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
उपयाजो उपयाज pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
काले काल pos=n,g=m,c=7,n=s
मधुरया मधुर pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s