Original

इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह ।आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥ १३ ॥

Segmented

इति उक्तवान् न अहम् इति एवम् तम् ऋषिः प्रत्युवाच ह आराधयिष्यन् द्रुपदः स तम् पर्यचरत् पुनः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
आराधयिष्यन् आराधय् pos=va,g=m,c=1,n=s,f=part
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पर्यचरत् परिचर् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i