Original

यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् ।सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ॥ १२ ॥

Segmented

यद् वा ते ऽन्यद् द्विज-श्रेष्ठ मनसः सु प्रियम् भवेत् सर्वम् तत् ते प्रदाता अहम् न हि मे अस्ति अत्र संशयः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
वा वा pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽन्यद् अन्य pos=n,g=n,c=1,n=s
द्विज द्विज pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
सु सु pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रदाता प्रदातृ pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s