Original

येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे ।उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ॥ ११ ॥

Segmented

येन मे कर्मणा ब्रह्मन् पुत्रः स्याद् द्रोण-मृत्यवे उपयाज कृते तस्मिन् गवाम् दातास्मि ते ऽर्बुदम्

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
द्रोण द्रोण pos=n,comp=y
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s
उपयाज उपयाज pos=n,g=m,c=8,n=s
कृते कृत pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
गवाम् गो pos=n,g=,c=6,n=p
दातास्मि दा pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
ऽर्बुदम् अर्बुद pos=n,g=n,c=2,n=s