Original

पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः ।अर्हयित्वा यथान्यायमुपयाजमुवाच सः ॥ १० ॥

Segmented

पाद-शुश्रूषणे युक्तः प्रिय-वाच् सर्व-काम-दः अर्हयित्वा यथान्यायम् उपयाजम् उवाच सः

Analysis

Word Lemma Parse
पाद पाद pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
दः pos=a,g=m,c=1,n=s
अर्हयित्वा अर्हय् pos=vi
यथान्यायम् यथान्यायम् pos=i
उपयाजम् उपयाज pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s