Original

ब्राह्मण उवाच ।अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् ।अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥ १ ॥

Segmented

ब्राह्मण उवाच अमर्षी द्रुपदो राजा कर्म-सिद्धान् द्विजर्षभान् अन्विच्छन् परिचक्राम ब्राह्मण-आवसथान् बहून्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
सिद्धान् सिध् pos=va,g=m,c=2,n=p,f=part
द्विजर्षभान् द्विजर्षभ pos=n,g=m,c=2,n=p
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
परिचक्राम परिक्रम् pos=v,p=3,n=s,l=lit
ब्राह्मण ब्राह्मण pos=n,comp=y
आवसथान् आवसथ pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p