Original

वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् ।आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ ॥ ९ ॥

Segmented

वनम् तु प्रस्थितम् रामम् भरद्वाज-सुतः ऽब्रवीत् आगतम् वित्त-कामम् माम् विद्धि द्रोणम् द्विजर्षभ

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=2,n=s
तु तु pos=i
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
भरद्वाज भरद्वाज pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
वित्त वित्त pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s