Original

ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् ।द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥ ८ ॥

Segmented

ततस् तु पृषते ऽतीते स राजा द्रुपदो ऽभवत् द्रोणो ऽपि रामम् शुश्राव दित्सन्तम् वसु सर्वशः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
पृषते पृषत pos=n,g=m,c=7,n=s
ऽतीते अती pos=va,g=m,c=7,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
रामम् राम pos=n,g=m,c=2,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
दित्सन्तम् दित्स् pos=va,g=m,c=2,n=s,f=part
वसु वसु pos=n,g=n,c=2,n=s
सर्वशः सर्वशस् pos=i