Original

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः ।चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥ ७ ॥

Segmented

स नित्यम् आश्रमम् गत्वा द्रोणेन सह पार्षतः चिक्रीड अध्ययनम् च एव चकार क्षत्रिय-ऋषभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
सह सह pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
चिक्रीड क्रीड् pos=v,p=3,n=s,l=lit
अध्ययनम् अध्ययन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
चकार कृ pos=v,p=3,n=s,l=lit
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s