Original

भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः ।तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥ ६ ॥

Segmented

भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः तस्य अपि द्रुपदो नाम तदा समभवत् सुतः

Analysis

Word Lemma Parse
भरद्वाजस्य भरद्वाज pos=n,g=m,c=6,n=s
तु तु pos=i
सखा सखि pos=n,g=,c=1,n=s
पृषतो पृषत pos=n,g=m,c=1,n=s
नाम नाम pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
नाम नाम pos=i
तदा तदा pos=i
समभवत् सम्भू pos=v,p=3,n=s,l=lan
सुतः सुत pos=n,g=m,c=1,n=s