Original

ततः समभवद्द्रोणः कुमारस्तस्य धीमतः ।अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥ ५ ॥

Segmented

ततः समभवद् द्रोणः कुमारः तस्य धीमतः अध्यगीष्ट स वेदान् च वेदाङ्गानि च सर्वशः

Analysis

Word Lemma Parse
ततः ततस् pos=i
समभवद् सम्भू pos=v,p=3,n=s,l=lan
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कुमारः कुमार pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
अध्यगीष्ट अधिगा pos=v,p=3,n=s,l=lun
तद् pos=n,g=m,c=1,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
वेदाङ्गानि वेदाङ्ग pos=n,g=n,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i