Original

तस्यां संसक्तमनसः कौमारब्रह्मचारिणः ।हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥ ४ ॥

Segmented

तस्याम् संसक्त-मनसः कौमार-ब्रह्मचारिणः हृष्टस्य रेतः चस्कन्द तद् ऋषिः द्रोण आदधे

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
संसक्त संसञ्ज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=6,n=s
कौमार कौमार pos=a,comp=y
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=6,n=s
हृष्टस्य हृष् pos=va,g=m,c=6,n=s,f=part
रेतः रेतस् pos=n,g=n,c=1,n=s
चस्कन्द स्कन्द् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,g=n,c=7,n=s
आदधे आधा pos=v,p=3,n=s,l=lit