Original

तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा ।अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥ ३ ॥

Segmented

तस्या वायुः नदी-तीरे वसनम् व्यहरत् तदा अपकृष्ट-अम्बराम् दृष्ट्वा ताम् ऋषिः चकमे ततः

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
वायुः वायु pos=n,g=m,c=1,n=s
नदी नदी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
वसनम् वसन pos=n,g=n,c=2,n=s
व्यहरत् विहृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i
अपकृष्ट अपकृष् pos=va,comp=y,f=part
अम्बराम् अम्बर pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
चकमे कम् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i