Original

ब्राह्मण उवाच ।असत्कारः स सुमहान्मुहूर्तमपि तस्य तु ।न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥ २५ ॥

Segmented

ब्राह्मण उवाच असत्कारः स सु महान् मुहूर्तम् अपि तस्य तु न व्येति हृदयाद् राज्ञो दुर्मनाः स कृशो ऽभवत्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असत्कारः असत्कार pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
pos=i
व्येति वी pos=v,p=3,n=s,l=lat
हृदयाद् हृदय pos=n,g=n,c=5,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कृशो कृश pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan