Original

अतः प्रयतितं राज्ये यज्ञसेन मया तव ।राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥ २४ ॥

Segmented

अतः प्रयतितम् राज्ये यज्ञसेन मया तव राजा असि दक्षिणे कूले भागीरथ्या अहम् उत्तरे

Analysis

Word Lemma Parse
अतः अतस् pos=i
प्रयतितम् प्रयत् pos=va,g=n,c=1,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
यज्ञसेन यज्ञसेन pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
दक्षिणे दक्षिण pos=a,g=n,c=7,n=s
कूले कूल pos=n,g=n,c=7,n=s
भागीरथ्या भागीरथी pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
उत्तरे उत्तर pos=a,g=n,c=7,n=s