Original

द्रोण उवाच ।प्रार्थयामि त्वया सख्यं पुनरेव नराधिप ।अराजा किल नो राज्ञः सखा भवितुमर्हति ॥ २३ ॥

Segmented

द्रोण उवाच प्रार्थयामि त्वया सख्यम् पुनः एव नर-अधिपैः अ राजा किल नो राज्ञः सखा भवितुम् अर्हति

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रार्थयामि प्रार्थय् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
सख्यम् सख्य pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
किल किल pos=i
नो नो pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat