Original

ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि ।द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥ २२ ॥

Segmented

ततः पाण्डु-सुताः पञ्च निर्जित्य द्रुपदम् युधि द्रोणाय दर्शयामासुः बद्ध्वा स सचिवम् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
निर्जित्य निर्जि pos=vi
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
दर्शयामासुः दर्शय् pos=v,p=3,n=p,l=lit
बद्ध्वा बन्ध् pos=vi
pos=i
सचिवम् सचिव pos=n,g=m,c=2,n=s
तदा तदा pos=i