Original

पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः ।तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥ २१ ॥

Segmented

पार्षतो द्रुपदो नाम छत्रवत्याम् नरेश्वरः तस्य अपकृष्य तद् राज्यम् मम शीघ्रम् प्रदीयताम्

Analysis

Word Lemma Parse
पार्षतो पार्षत pos=n,g=m,c=1,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
नाम नाम pos=i
छत्रवत्याम् छत्त्रवती pos=n,g=f,c=7,n=s
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपकृष्य अपकृष् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot