Original

यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः ।ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥ २० ॥

Segmented

यदा च पाण्डवाः सर्वे कृतास्त्राः कृत-निश्रमाः ततो द्रोणो ऽब्रवीद् भूयो वेतन-अर्थम् इदम् वचः

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कृतास्त्राः कृतास्त्र pos=a,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
निश्रमाः निश्रम pos=n,g=m,c=1,n=p
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भूयो भूयस् pos=i
वेतन वेतन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s