Original

सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् ।ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥ २ ॥

Segmented

सो ऽभिषेक्तुम् गतो गङ्गाम् पूर्वम् एव आगताम् सतीम् ददर्श अप्सरसम् तत्र घृताचीम् आप्लुताम् ऋषिः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिषेक्तुम् अभिषिच् pos=vi
गतो गम् pos=va,g=m,c=1,n=s,f=part
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
आगताम् आगम् pos=va,g=f,c=2,n=s,f=part
सतीम् सती pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अप्सरसम् अप्सरस् pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
घृताचीम् घृताची pos=n,g=f,c=2,n=s
आप्लुताम् आप्लु pos=va,g=f,c=2,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s