Original

आचार्यवेतनं किंचिद्धृदि संपरिवर्तते ।कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ॥ १९ ॥

Segmented

आचार्य-वेतनम् किंचिद् हृदि सम्परिवर्तते कृतास्त्रैः तत् प्रदेयम् स्यात् तद् ऋतम् वदत अनघाः

Analysis

Word Lemma Parse
आचार्य आचार्य pos=n,comp=y
वेतनम् वेतन pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
सम्परिवर्तते सम्परिवृत् pos=v,p=3,n=s,l=lat
कृतास्त्रैः कृतास्त्र pos=a,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
प्रदेयम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
ऋतम् ऋत pos=n,g=n,c=2,n=s
वदत वद् pos=v,p=2,n=p,l=lot
अनघाः अनघ pos=a,g=m,c=8,n=p