Original

द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् ।समानीय तदा विद्वान्द्रुपदस्यासुखाय वै ॥ १८ ॥

Segmented

द्रोणः शिष्यान् ततस् सर्वान् इदम् वचनम् अब्रवीत् समानीय तदा विद्वान् द्रुपदस्य असुखाय वै

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समानीय समानी pos=vi
तदा तदा pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
असुखाय असुख pos=n,g=n,c=4,n=s
वै वै pos=i