Original

तस्मै पौत्रान्समादाय वसूनि विविधानि च ।प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥ १७ ॥

Segmented

तस्मै पौत्रान् समादाय वसूनि विविधानि च प्राप्ताय प्रददौ भीष्मः शिष्यान् द्रोणाय धीमते

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
समादाय समादा pos=vi
वसूनि वसु pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
प्राप्ताय प्राप् pos=va,g=m,c=4,n=s,f=part
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s