Original

ब्राह्मण उवाच ।स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् ।जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥ १६ ॥

Segmented

ब्राह्मण उवाच स विनिश्चित्य मनसा पाञ्चाल्यम् प्रति बुद्धिमान् जगाम कुरु-मुख्यानाम् नगरम् नागसाह्वयम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
विनिश्चित्य विनिश्चि pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
नगरम् नगर pos=n,g=n,c=2,n=s
नागसाह्वयम् नागसाह्वय pos=n,g=n,c=2,n=s