Original

द्रुपद उवाच ।नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ।नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥ १५ ॥

Segmented

द्रुपद उवाच न अ श्रोत्रियः श्रोत्रियस्य न अ रथी रथिनः सखा न अ राजा पार्थिवस्य अपि सखि पूर्वम् किम् इष्यते

Analysis

Word Lemma Parse
द्रुपद द्रुपद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
pos=i
श्रोत्रियः श्रोत्रिय pos=n,g=m,c=1,n=s
श्रोत्रियस्य श्रोत्रिय pos=n,g=m,c=6,n=s
pos=i
pos=i
रथी रथिन् pos=a,g=m,c=1,n=s
रथिनः रथिन् pos=a,g=m,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
अपि अपि pos=i
सखि सखि pos=i
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat