Original

ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् ।अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥ १४ ॥

Segmented

ततो द्रुपदम् आसाद्य भारद्वाजः प्रतापवान् अब्रवीत् पुरुष-व्याघ्रः सखायम् विद्धि माम् इति

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
सखायम् सखि pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i