Original

ब्राह्मण उवाच ।तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः ।प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा ॥ १२ ॥

Segmented

ब्राह्मण उवाच तथा इति उक्त्वा ततस् तस्मै प्रददौ भृगुनन्दनः प्रतिगृह्य ततो द्रोणः कृतकृत्यो ऽभवत् तदा

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
ततस् ततस् pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
भृगुनन्दनः भृगुनन्दन pos=n,g=m,c=1,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i